समस्त पापों के नाश हेतु श्री रुद्र द्वादश नाम स्तोत्र

 *श्रीरुद्रद्वादशनामस्तोत्रं*

〰️〰️〰️🌸🕉️🌸〰️〰️〰️



प्रथमं तु महादेवं द्वितीयं तु महेश्वरं ।

तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम् ॥ १॥


पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनं ।

सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा ॥ २॥


नवमं तु हरं देवं दशमं पार्वतीपतिं ।

रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते ॥ ३॥


एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।

गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः ॥ ४॥


स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः ।

सर्वं नाशयते पापं शिवलोकं स गच्छति ॥ ५॥


शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरं ।

इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् ॥ ६॥


॥श्रीरुद्रद्वादशनामस्तोत्रं सम्पूर्णम् ॥

〰️〰️〰️🌸🕉️🌸〰️〰️〰️

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीरुद्रद्वादशनामस्तोत्रम्

शिव नाम की महिमा

इन इक्कीस वस्तुओं को सीधे पृथ्वी पर रखना वर्जित होता है